Declension table of ?śauṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeśauṭṭavatī śauṭṭavatyau śauṭṭavatyaḥ
Vocativeśauṭṭavati śauṭṭavatyau śauṭṭavatyaḥ
Accusativeśauṭṭavatīm śauṭṭavatyau śauṭṭavatīḥ
Instrumentalśauṭṭavatyā śauṭṭavatībhyām śauṭṭavatībhiḥ
Dativeśauṭṭavatyai śauṭṭavatībhyām śauṭṭavatībhyaḥ
Ablativeśauṭṭavatyāḥ śauṭṭavatībhyām śauṭṭavatībhyaḥ
Genitiveśauṭṭavatyāḥ śauṭṭavatyoḥ śauṭṭavatīnām
Locativeśauṭṭavatyām śauṭṭavatyoḥ śauṭṭavatīṣu

Compound śauṭṭavati - śauṭṭavatī -

Adverb -śauṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria