Declension table of ?śauṭṭavat

Deva

MasculineSingularDualPlural
Nominativeśauṭṭavān śauṭṭavantau śauṭṭavantaḥ
Vocativeśauṭṭavan śauṭṭavantau śauṭṭavantaḥ
Accusativeśauṭṭavantam śauṭṭavantau śauṭṭavataḥ
Instrumentalśauṭṭavatā śauṭṭavadbhyām śauṭṭavadbhiḥ
Dativeśauṭṭavate śauṭṭavadbhyām śauṭṭavadbhyaḥ
Ablativeśauṭṭavataḥ śauṭṭavadbhyām śauṭṭavadbhyaḥ
Genitiveśauṭṭavataḥ śauṭṭavatoḥ śauṭṭavatām
Locativeśauṭṭavati śauṭṭavatoḥ śauṭṭavatsu

Compound śauṭṭavat -

Adverb -śauṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria