Declension table of ?śauṭṭa

Deva

MasculineSingularDualPlural
Nominativeśauṭṭaḥ śauṭṭau śauṭṭāḥ
Vocativeśauṭṭa śauṭṭau śauṭṭāḥ
Accusativeśauṭṭam śauṭṭau śauṭṭān
Instrumentalśauṭṭena śauṭṭābhyām śauṭṭaiḥ śauṭṭebhiḥ
Dativeśauṭṭāya śauṭṭābhyām śauṭṭebhyaḥ
Ablativeśauṭṭāt śauṭṭābhyām śauṭṭebhyaḥ
Genitiveśauṭṭasya śauṭṭayoḥ śauṭṭānām
Locativeśauṭṭe śauṭṭayoḥ śauṭṭeṣu

Compound śauṭṭa -

Adverb -śauṭṭam -śauṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria