Declension table of śauṇḍika

Deva

NeuterSingularDualPlural
Nominativeśauṇḍikam śauṇḍike śauṇḍikāni
Vocativeśauṇḍika śauṇḍike śauṇḍikāni
Accusativeśauṇḍikam śauṇḍike śauṇḍikāni
Instrumentalśauṇḍikena śauṇḍikābhyām śauṇḍikaiḥ
Dativeśauṇḍikāya śauṇḍikābhyām śauṇḍikebhyaḥ
Ablativeśauṇḍikāt śauṇḍikābhyām śauṇḍikebhyaḥ
Genitiveśauṇḍikasya śauṇḍikayoḥ śauṇḍikānām
Locativeśauṇḍike śauṇḍikayoḥ śauṇḍikeṣu

Compound śauṇḍika -

Adverb -śauṇḍikam -śauṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria