Declension table of śauṇḍi

Deva

FeminineSingularDualPlural
Nominativeśauṇḍiḥ śauṇḍī śauṇḍayaḥ
Vocativeśauṇḍe śauṇḍī śauṇḍayaḥ
Accusativeśauṇḍim śauṇḍī śauṇḍīḥ
Instrumentalśauṇḍyā śauṇḍibhyām śauṇḍibhiḥ
Dativeśauṇḍyai śauṇḍaye śauṇḍibhyām śauṇḍibhyaḥ
Ablativeśauṇḍyāḥ śauṇḍeḥ śauṇḍibhyām śauṇḍibhyaḥ
Genitiveśauṇḍyāḥ śauṇḍeḥ śauṇḍyoḥ śauṇḍīnām
Locativeśauṇḍyām śauṇḍau śauṇḍyoḥ śauṇḍiṣu

Compound śauṇḍi -

Adverb -śauṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria