Declension table of śatruśalyacarita

Deva

NeuterSingularDualPlural
Nominativeśatruśalyacaritam śatruśalyacarite śatruśalyacaritāni
Vocativeśatruśalyacarita śatruśalyacarite śatruśalyacaritāni
Accusativeśatruśalyacaritam śatruśalyacarite śatruśalyacaritāni
Instrumentalśatruśalyacaritena śatruśalyacaritābhyām śatruśalyacaritaiḥ
Dativeśatruśalyacaritāya śatruśalyacaritābhyām śatruśalyacaritebhyaḥ
Ablativeśatruśalyacaritāt śatruśalyacaritābhyām śatruśalyacaritebhyaḥ
Genitiveśatruśalyacaritasya śatruśalyacaritayoḥ śatruśalyacaritānām
Locativeśatruśalyacarite śatruśalyacaritayoḥ śatruśalyacariteṣu

Compound śatruśalyacarita -

Adverb -śatruśalyacaritam -śatruśalyacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria