सुबन्तावली ?शत्रुसंहननकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमाशत्रुसंहननकवचम् शत्रुसंहननकवचे शत्रुसंहननकवचानि
सम्बोधनम्शत्रुसंहननकवच शत्रुसंहननकवचे शत्रुसंहननकवचानि
द्वितीयाशत्रुसंहननकवचम् शत्रुसंहननकवचे शत्रुसंहननकवचानि
तृतीयाशत्रुसंहननकवचेन शत्रुसंहननकवचाभ्याम् शत्रुसंहननकवचैः
चतुर्थीशत्रुसंहननकवचाय शत्रुसंहननकवचाभ्याम् शत्रुसंहननकवचेभ्यः
पञ्चमीशत्रुसंहननकवचात् शत्रुसंहननकवचाभ्याम् शत्रुसंहननकवचेभ्यः
षष्ठीशत्रुसंहननकवचस्य शत्रुसंहननकवचयोः शत्रुसंहननकवचानाम्
सप्तमीशत्रुसंहननकवचे शत्रुसंहननकवचयोः शत्रुसंहननकवचेषु

समास शत्रुसंहननकवच

अव्यय ॰शत्रुसंहननकवचम् ॰शत्रुसंहननकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria