Declension table of śatruñjayamahātmya

Deva

NeuterSingularDualPlural
Nominativeśatruñjayamahātmyam śatruñjayamahātmye śatruñjayamahātmyāni
Vocativeśatruñjayamahātmya śatruñjayamahātmye śatruñjayamahātmyāni
Accusativeśatruñjayamahātmyam śatruñjayamahātmye śatruñjayamahātmyāni
Instrumentalśatruñjayamahātmyena śatruñjayamahātmyābhyām śatruñjayamahātmyaiḥ
Dativeśatruñjayamahātmyāya śatruñjayamahātmyābhyām śatruñjayamahātmyebhyaḥ
Ablativeśatruñjayamahātmyāt śatruñjayamahātmyābhyām śatruñjayamahātmyebhyaḥ
Genitiveśatruñjayamahātmyasya śatruñjayamahātmyayoḥ śatruñjayamahātmyānām
Locativeśatruñjayamahātmye śatruñjayamahātmyayoḥ śatruñjayamahātmyeṣu

Compound śatruñjayamahātmya -

Adverb -śatruñjayamahātmyam -śatruñjayamahātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria