सुबन्तावली ?शतशलाका

Roma

स्त्रीएकद्विबहु
प्रथमाशतशलाका शतशलाके शतशलाकाः
सम्बोधनम्शतशलाके शतशलाके शतशलाकाः
द्वितीयाशतशलाकाम् शतशलाके शतशलाकाः
तृतीयाशतशलाकया शतशलाकाभ्याम् शतशलाकाभिः
चतुर्थीशतशलाकायै शतशलाकाभ्याम् शतशलाकाभ्यः
पञ्चमीशतशलाकायाः शतशलाकाभ्याम् शतशलाकाभ्यः
षष्ठीशतशलाकायाः शतशलाकयोः शतशलाकानाम्
सप्तमीशतशलाकायाम् शतशलाकयोः शतशलाकासु

अव्यय ॰शतशलाकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria