Declension table of ?śataśāsta

Deva

NeuterSingularDualPlural
Nominativeśataśāstam śataśāste śataśāstāni
Vocativeśataśāsta śataśāste śataśāstāni
Accusativeśataśāstam śataśāste śataśāstāni
Instrumentalśataśāstena śataśāstābhyām śataśāstaiḥ
Dativeśataśāstāya śataśāstābhyām śataśāstebhyaḥ
Ablativeśataśāstāt śataśāstābhyām śataśāstebhyaḥ
Genitiveśataśāstasya śataśāstayoḥ śataśāstānām
Locativeśataśāste śataśāstayoḥ śataśāsteṣu

Compound śataśāsta -

Adverb -śataśāstam -śataśāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria