सुबन्तावली ?शतयोजनपर्वत

Roma

पुमान्एकद्विबहु
प्रथमाशतयोजनपर्वतः शतयोजनपर्वतौ शतयोजनपर्वताः
सम्बोधनम्शतयोजनपर्वत शतयोजनपर्वतौ शतयोजनपर्वताः
द्वितीयाशतयोजनपर्वतम् शतयोजनपर्वतौ शतयोजनपर्वतान्
तृतीयाशतयोजनपर्वतेन शतयोजनपर्वताभ्याम् शतयोजनपर्वतैः शतयोजनपर्वतेभिः
चतुर्थीशतयोजनपर्वताय शतयोजनपर्वताभ्याम् शतयोजनपर्वतेभ्यः
पञ्चमीशतयोजनपर्वतात् शतयोजनपर्वताभ्याम् शतयोजनपर्वतेभ्यः
षष्ठीशतयोजनपर्वतस्य शतयोजनपर्वतयोः शतयोजनपर्वतानाम्
सप्तमीशतयोजनपर्वते शतयोजनपर्वतयोः शतयोजनपर्वतेषु

समास शतयोजनपर्वत

अव्यय ॰शतयोजनपर्वतम् ॰शतयोजनपर्वतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria