सुबन्तावली ?शतयोगमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमाशतयोगमञ्जरी शतयोगमञ्जर्यौ शतयोगमञ्जर्यः
सम्बोधनम्शतयोगमञ्जरि शतयोगमञ्जर्यौ शतयोगमञ्जर्यः
द्वितीयाशतयोगमञ्जरीम् शतयोगमञ्जर्यौ शतयोगमञ्जरीः
तृतीयाशतयोगमञ्जर्या शतयोगमञ्जरीभ्याम् शतयोगमञ्जरीभिः
चतुर्थीशतयोगमञ्जर्यै शतयोगमञ्जरीभ्याम् शतयोगमञ्जरीभ्यः
पञ्चमीशतयोगमञ्जर्याः शतयोगमञ्जरीभ्याम् शतयोगमञ्जरीभ्यः
षष्ठीशतयोगमञ्जर्याः शतयोगमञ्जर्योः शतयोगमञ्जरीणाम्
सप्तमीशतयोगमञ्जर्याम् शतयोगमञ्जर्योः शतयोगमञ्जरीषु

समास शतयोगमञ्जरि शतयोगमञ्जरी

अव्यय ॰शतयोगमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria