सुबन्तावली ?शतयज्ञोपलक्षित

Roma

पुमान्एकद्विबहु
प्रथमाशतयज्ञोपलक्षितः शतयज्ञोपलक्षितौ शतयज्ञोपलक्षिताः
सम्बोधनम्शतयज्ञोपलक्षित शतयज्ञोपलक्षितौ शतयज्ञोपलक्षिताः
द्वितीयाशतयज्ञोपलक्षितम् शतयज्ञोपलक्षितौ शतयज्ञोपलक्षितान्
तृतीयाशतयज्ञोपलक्षितेन शतयज्ञोपलक्षिताभ्याम् शतयज्ञोपलक्षितैः शतयज्ञोपलक्षितेभिः
चतुर्थीशतयज्ञोपलक्षिताय शतयज्ञोपलक्षिताभ्याम् शतयज्ञोपलक्षितेभ्यः
पञ्चमीशतयज्ञोपलक्षितात् शतयज्ञोपलक्षिताभ्याम् शतयज्ञोपलक्षितेभ्यः
षष्ठीशतयज्ञोपलक्षितस्य शतयज्ञोपलक्षितयोः शतयज्ञोपलक्षितानाम्
सप्तमीशतयज्ञोपलक्षिते शतयज्ञोपलक्षितयोः शतयज्ञोपलक्षितेषु

समास शतयज्ञोपलक्षित

अव्यय ॰शतयज्ञोपलक्षितम् ॰शतयज्ञोपलक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria