सुबन्तावली ?शतयज्ञोपलक्षका

Roma

स्त्रीएकद्विबहु
प्रथमाशतयज्ञोपलक्षका शतयज्ञोपलक्षके शतयज्ञोपलक्षकाः
सम्बोधनम्शतयज्ञोपलक्षके शतयज्ञोपलक्षके शतयज्ञोपलक्षकाः
द्वितीयाशतयज्ञोपलक्षकाम् शतयज्ञोपलक्षके शतयज्ञोपलक्षकाः
तृतीयाशतयज्ञोपलक्षकया शतयज्ञोपलक्षकाभ्याम् शतयज्ञोपलक्षकाभिः
चतुर्थीशतयज्ञोपलक्षकायै शतयज्ञोपलक्षकाभ्याम् शतयज्ञोपलक्षकाभ्यः
पञ्चमीशतयज्ञोपलक्षकायाः शतयज्ञोपलक्षकाभ्याम् शतयज्ञोपलक्षकाभ्यः
षष्ठीशतयज्ञोपलक्षकायाः शतयज्ञोपलक्षकयोः शतयज्ञोपलक्षकाणाम्
सप्तमीशतयज्ञोपलक्षकायाम् शतयज्ञोपलक्षकयोः शतयज्ञोपलक्षकासु

अव्यय ॰शतयज्ञोपलक्षकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria