सुबन्तावली ?शतयज्ञोपलक्षक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतयज्ञोपलक्षकम् शतयज्ञोपलक्षके शतयज्ञोपलक्षकाणि
सम्बोधनम्शतयज्ञोपलक्षक शतयज्ञोपलक्षके शतयज्ञोपलक्षकाणि
द्वितीयाशतयज्ञोपलक्षकम् शतयज्ञोपलक्षके शतयज्ञोपलक्षकाणि
तृतीयाशतयज्ञोपलक्षकेण शतयज्ञोपलक्षकाभ्याम् शतयज्ञोपलक्षकैः
चतुर्थीशतयज्ञोपलक्षकाय शतयज्ञोपलक्षकाभ्याम् शतयज्ञोपलक्षकेभ्यः
पञ्चमीशतयज्ञोपलक्षकात् शतयज्ञोपलक्षकाभ्याम् शतयज्ञोपलक्षकेभ्यः
षष्ठीशतयज्ञोपलक्षकस्य शतयज्ञोपलक्षकयोः शतयज्ञोपलक्षकाणाम्
सप्तमीशतयज्ञोपलक्षके शतयज्ञोपलक्षकयोः शतयज्ञोपलक्षकेषु

समास शतयज्ञोपलक्षक

अव्यय ॰शतयज्ञोपलक्षकम् ॰शतयज्ञोपलक्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria