सुबन्तावली ?शतयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाशतयज्ञः शतयज्ञौ शतयज्ञाः
सम्बोधनम्शतयज्ञ शतयज्ञौ शतयज्ञाः
द्वितीयाशतयज्ञम् शतयज्ञौ शतयज्ञान्
तृतीयाशतयज्ञेन शतयज्ञाभ्याम् शतयज्ञैः शतयज्ञेभिः
चतुर्थीशतयज्ञाय शतयज्ञाभ्याम् शतयज्ञेभ्यः
पञ्चमीशतयज्ञात् शतयज्ञाभ्याम् शतयज्ञेभ्यः
षष्ठीशतयज्ञस्य शतयज्ञयोः शतयज्ञानाम्
सप्तमीशतयज्ञे शतयज्ञयोः शतयज्ञेषु

समास शतयज्ञ

अव्यय ॰शतयज्ञम् ॰शतयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria