सुबन्तावली ?शतयामना

Roma

स्त्रीएकद्विबहु
प्रथमाशतयामना शतयामने शतयामनाः
सम्बोधनम्शतयामने शतयामने शतयामनाः
द्वितीयाशतयामनाम् शतयामने शतयामनाः
तृतीयाशतयामनया शतयामनाभ्याम् शतयामनाभिः
चतुर्थीशतयामनायै शतयामनाभ्याम् शतयामनाभ्यः
पञ्चमीशतयामनायाः शतयामनाभ्याम् शतयामनाभ्यः
षष्ठीशतयामनायाः शतयामनयोः शतयामनानाम्
सप्तमीशतयामनायाम् शतयामनयोः शतयामनासु

अव्यय ॰शतयामनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria