सुबन्तावली ?शतयष्टिक

Roma

पुमान्एकद्विबहु
प्रथमाशतयष्टिकः शतयष्टिकौ शतयष्टिकाः
सम्बोधनम्शतयष्टिक शतयष्टिकौ शतयष्टिकाः
द्वितीयाशतयष्टिकम् शतयष्टिकौ शतयष्टिकान्
तृतीयाशतयष्टिकेन शतयष्टिकाभ्याम् शतयष्टिकैः शतयष्टिकेभिः
चतुर्थीशतयष्टिकाय शतयष्टिकाभ्याम् शतयष्टिकेभ्यः
पञ्चमीशतयष्टिकात् शतयष्टिकाभ्याम् शतयष्टिकेभ्यः
षष्ठीशतयष्टिकस्य शतयष्टिकयोः शतयष्टिकानाम्
सप्तमीशतयष्टिके शतयष्टिकयोः शतयष्टिकेषु

समास शतयष्टिक

अव्यय ॰शतयष्टिकम् ॰शतयष्टिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria