सुबन्तावली ?शतव्रजा

Roma

स्त्रीएकद्विबहु
प्रथमाशतव्रजा शतव्रजे शतव्रजाः
सम्बोधनम्शतव्रजे शतव्रजे शतव्रजाः
द्वितीयाशतव्रजाम् शतव्रजे शतव्रजाः
तृतीयाशतव्रजया शतव्रजाभ्याम् शतव्रजाभिः
चतुर्थीशतव्रजायै शतव्रजाभ्याम् शतव्रजाभ्यः
पञ्चमीशतव्रजायाः शतव्रजाभ्याम् शतव्रजाभ्यः
षष्ठीशतव्रजायाः शतव्रजयोः शतव्रजानाम्
सप्तमीशतव्रजायाम् शतव्रजयोः शतव्रजासु

अव्यय ॰शतव्रजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria