सुबन्तावली ?शतव्रज

Roma

पुमान्एकद्विबहु
प्रथमाशतव्रजः शतव्रजौ शतव्रजाः
सम्बोधनम्शतव्रज शतव्रजौ शतव्रजाः
द्वितीयाशतव्रजम् शतव्रजौ शतव्रजान्
तृतीयाशतव्रजेन शतव्रजाभ्याम् शतव्रजैः शतव्रजेभिः
चतुर्थीशतव्रजाय शतव्रजाभ्याम् शतव्रजेभ्यः
पञ्चमीशतव्रजात् शतव्रजाभ्याम् शतव्रजेभ्यः
षष्ठीशतव्रजस्य शतव्रजयोः शतव्रजानाम्
सप्तमीशतव्रजे शतव्रजयोः शतव्रजेषु

समास शतव्रज

अव्यय ॰शतव्रजम् ॰शतव्रजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria