सुबन्तावली ?शतवीर

Roma

पुमान्एकद्विबहु
प्रथमाशतवीरः शतवीरौ शतवीराः
सम्बोधनम्शतवीर शतवीरौ शतवीराः
द्वितीयाशतवीरम् शतवीरौ शतवीरान्
तृतीयाशतवीरेण शतवीराभ्याम् शतवीरैः शतवीरेभिः
चतुर्थीशतवीराय शतवीराभ्याम् शतवीरेभ्यः
पञ्चमीशतवीरात् शतवीराभ्याम् शतवीरेभ्यः
षष्ठीशतवीरस्य शतवीरयोः शतवीराणाम्
सप्तमीशतवीरे शतवीरयोः शतवीरेषु

समास शतवीर

अव्यय ॰शतवीरम् ॰शतवीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria