सुबन्तावली ?शतविचक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमाशतविचक्षणा शतविचक्षणे शतविचक्षणाः
सम्बोधनम्शतविचक्षणे शतविचक्षणे शतविचक्षणाः
द्वितीयाशतविचक्षणाम् शतविचक्षणे शतविचक्षणाः
तृतीयाशतविचक्षणया शतविचक्षणाभ्याम् शतविचक्षणाभिः
चतुर्थीशतविचक्षणायै शतविचक्षणाभ्याम् शतविचक्षणाभ्यः
पञ्चमीशतविचक्षणायाः शतविचक्षणाभ्याम् शतविचक्षणाभ्यः
षष्ठीशतविचक्षणायाः शतविचक्षणयोः शतविचक्षणानाम्
सप्तमीशतविचक्षणायाम् शतविचक्षणयोः शतविचक्षणासु

अव्यय ॰शतविचक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria