सुबन्तावली ?शतवता

Roma

स्त्रीएकद्विबहु
प्रथमाशतवता शतवते शतवताः
सम्बोधनम्शतवते शतवते शतवताः
द्वितीयाशतवताम् शतवते शतवताः
तृतीयाशतवतया शतवताभ्याम् शतवताभिः
चतुर्थीशतवतायै शतवताभ्याम् शतवताभ्यः
पञ्चमीशतवतायाः शतवताभ्याम् शतवताभ्यः
षष्ठीशतवतायाः शतवतयोः शतवतानाम्
सप्तमीशतवतायाम् शतवतयोः शतवतासु

अव्यय ॰शतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria