सुबन्तावली ?शतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतवत् शतवन्ती शतवती शतवन्ति
सम्बोधनम्शतवत् शतवन्ती शतवती शतवन्ति
द्वितीयाशतवत् शतवन्ती शतवती शतवन्ति
तृतीयाशतवता शतवद्भ्याम् शतवद्भिः
चतुर्थीशतवते शतवद्भ्याम् शतवद्भ्यः
पञ्चमीशतवतः शतवद्भ्याम् शतवद्भ्यः
षष्ठीशतवतः शतवतोः शतवताम्
सप्तमीशतवति शतवतोः शतवत्सु

अव्यय ॰शतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria