सुबन्तावली ?शतवत्

Roma

पुमान्एकद्विबहु
प्रथमाशतवान् शतवन्तौ शतवन्तः
सम्बोधनम्शतवन् शतवन्तौ शतवन्तः
द्वितीयाशतवन्तम् शतवन्तौ शतवतः
तृतीयाशतवता शतवद्भ्याम् शतवद्भिः
चतुर्थीशतवते शतवद्भ्याम् शतवद्भ्यः
पञ्चमीशतवतः शतवद्भ्याम् शतवद्भ्यः
षष्ठीशतवतः शतवतोः शतवताम्
सप्तमीशतवति शतवतोः शतवत्सु

समास शतवत्

अव्यय ॰शतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria