सुबन्तावली ?शतवर्षिन्

Roma

पुमान्एकद्विबहु
प्रथमाशतवर्षी शतवर्षिणौ शतवर्षिणः
सम्बोधनम्शतवर्षिन् शतवर्षिणौ शतवर्षिणः
द्वितीयाशतवर्षिणम् शतवर्षिणौ शतवर्षिणः
तृतीयाशतवर्षिणा शतवर्षिभ्याम् शतवर्षिभिः
चतुर्थीशतवर्षिणे शतवर्षिभ्याम् शतवर्षिभ्यः
पञ्चमीशतवर्षिणः शतवर्षिभ्याम् शतवर्षिभ्यः
षष्ठीशतवर्षिणः शतवर्षिणोः शतवर्षिणाम्
सप्तमीशतवर्षिणि शतवर्षिणोः शतवर्षिषु

समास शतवर्षि

अव्यय ॰शतवर्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria