सुबन्तावली ?शतवपुस्

Roma

पुमान्एकद्विबहु
प्रथमाशतवपुः शतवपुषौ शतवपुषः
सम्बोधनम्शतवपुः शतवपुषौ शतवपुषः
द्वितीयाशतवपुषम् शतवपुषौ शतवपुषः
तृतीयाशतवपुषा शतवपुर्भ्याम् शतवपुर्भिः
चतुर्थीशतवपुषे शतवपुर्भ्याम् शतवपुर्भ्यः
पञ्चमीशतवपुषः शतवपुर्भ्याम् शतवपुर्भ्यः
षष्ठीशतवपुषः शतवपुषोः शतवपुषाम्
सप्तमीशतवपुषि शतवपुषोः शतवपुःषु

समास शतवपुस्

अव्यय ॰शतवपुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria