सुबन्तावली ?शतवल्श

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतवल्शम् शतवल्शे शतवल्शानि
सम्बोधनम्शतवल्श शतवल्शे शतवल्शानि
द्वितीयाशतवल्शम् शतवल्शे शतवल्शानि
तृतीयाशतवल्शेन शतवल्शाभ्याम् शतवल्शैः
चतुर्थीशतवल्शाय शतवल्शाभ्याम् शतवल्शेभ्यः
पञ्चमीशतवल्शात् शतवल्शाभ्याम् शतवल्शेभ्यः
षष्ठीशतवल्शस्य शतवल्शयोः शतवल्शानाम्
सप्तमीशतवल्शे शतवल्शयोः शतवल्शेषु

समास शतवल्श

अव्यय ॰शतवल्शम् ॰शतवल्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria