सुबन्तावली ?शतवक्त्र

Roma

पुमान्एकद्विबहु
प्रथमाशतवक्त्रः शतवक्त्रौ शतवक्त्राः
सम्बोधनम्शतवक्त्र शतवक्त्रौ शतवक्त्राः
द्वितीयाशतवक्त्रम् शतवक्त्रौ शतवक्त्रान्
तृतीयाशतवक्त्रेण शतवक्त्राभ्याम् शतवक्त्रैः शतवक्त्रेभिः
चतुर्थीशतवक्त्राय शतवक्त्राभ्याम् शतवक्त्रेभ्यः
पञ्चमीशतवक्त्रात् शतवक्त्राभ्याम् शतवक्त्रेभ्यः
षष्ठीशतवक्त्रस्य शतवक्त्रयोः शतवक्त्राणाम्
सप्तमीशतवक्त्रे शतवक्त्रयोः शतवक्त्रेषु

समास शतवक्त्र

अव्यय ॰शतवक्त्रम् ॰शतवक्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria