सुबन्तावली ?शतवध

Roma

पुमान्एकद्विबहु
प्रथमाशतवधः शतवधौ शतवधाः
सम्बोधनम्शतवध शतवधौ शतवधाः
द्वितीयाशतवधम् शतवधौ शतवधान्
तृतीयाशतवधेन शतवधाभ्याम् शतवधैः शतवधेभिः
चतुर्थीशतवधाय शतवधाभ्याम् शतवधेभ्यः
पञ्चमीशतवधात् शतवधाभ्याम् शतवधेभ्यः
षष्ठीशतवधस्य शतवधयोः शतवधानाम्
सप्तमीशतवधे शतवधयोः शतवधेषु

समास शतवध

अव्यय ॰शतवधम् ॰शतवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria