सुबन्तावली ?शततेजस्

Roma

पुमान्एकद्विबहु
प्रथमाशततेजाः शततेजसौ शततेजसः
सम्बोधनम्शततेजः शततेजसौ शततेजसः
द्वितीयाशततेजसम् शततेजसौ शततेजसः
तृतीयाशततेजसा शततेजोभ्याम् शततेजोभिः
चतुर्थीशततेजसे शततेजोभ्याम् शततेजोभ्यः
पञ्चमीशततेजसः शततेजोभ्याम् शततेजोभ्यः
षष्ठीशततेजसः शततेजसोः शततेजसाम्
सप्तमीशततेजसि शततेजसोः शततेजःसु

समास शततेजस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria