सुबन्तावली ?शततन्त्री

Roma

स्त्रीएकद्विबहु
प्रथमाशततन्त्री शततन्त्र्यौ शततन्त्र्यः
सम्बोधनम्शततन्त्रि शततन्त्र्यौ शततन्त्र्यः
द्वितीयाशततन्त्रीम् शततन्त्र्यौ शततन्त्रीः
तृतीयाशततन्त्र्या शततन्त्रीभ्याम् शततन्त्रीभिः
चतुर्थीशततन्त्र्यै शततन्त्रीभ्याम् शततन्त्रीभ्यः
पञ्चमीशततन्त्र्याः शततन्त्रीभ्याम् शततन्त्रीभ्यः
षष्ठीशततन्त्र्याः शततन्त्र्योः शततन्त्रीणाम्
सप्तमीशततन्त्र्याम् शततन्त्र्योः शततन्त्रीषु

समास शततन्त्रि शततन्त्री

अव्यय ॰शततन्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria