सुबन्तावली ?शततन्ति

Roma

नपुंसकम्एकद्विबहु
प्रथमाशततन्ति शततन्तिनी शततन्तीनि
सम्बोधनम्शततन्ति शततन्तिनी शततन्तीनि
द्वितीयाशततन्ति शततन्तिनी शततन्तीनि
तृतीयाशततन्तिना शततन्तिभ्याम् शततन्तिभिः
चतुर्थीशततन्तिने शततन्तिभ्याम् शततन्तिभ्यः
पञ्चमीशततन्तिनः शततन्तिभ्याम् शततन्तिभ्यः
षष्ठीशततन्तिनः शततन्तिनोः शततन्तीनाम्
सप्तमीशततन्तिनि शततन्तिनोः शततन्तिषु

समास शततन्ति

अव्यय ॰शततन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria