Declension table of ?śatatamī

Deva

FeminineSingularDualPlural
Nominativeśatatamī śatatamyau śatatamyaḥ
Vocativeśatatami śatatamyau śatatamyaḥ
Accusativeśatatamīm śatatamyau śatatamīḥ
Instrumentalśatatamyā śatatamībhyām śatatamībhiḥ
Dativeśatatamyai śatatamībhyām śatatamībhyaḥ
Ablativeśatatamyāḥ śatatamībhyām śatatamībhyaḥ
Genitiveśatatamyāḥ śatatamyoḥ śatatamīnām
Locativeśatatamyām śatatamyoḥ śatatamīṣu

Compound śatatami - śatatamī -

Adverb -śatatami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria