सुबन्तावली ?शततमा

Roma

स्त्रीएकद्विबहु
प्रथमाशततमा शततमे शततमाः
सम्बोधनम्शततमे शततमे शततमाः
द्वितीयाशततमाम् शततमे शततमाः
तृतीयाशततमया शततमाभ्याम् शततमाभिः
चतुर्थीशततमायै शततमाभ्याम् शततमाभ्यः
पञ्चमीशततमायाः शततमाभ्याम् शततमाभ्यः
षष्ठीशततमायाः शततमयोः शततमानाम्
सप्तमीशततमायाम् शततमयोः शततमासु

अव्यय ॰शततमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria