Declension table of ?śatasahasrikā

Deva

FeminineSingularDualPlural
Nominativeśatasahasrikā śatasahasrike śatasahasrikāḥ
Vocativeśatasahasrike śatasahasrike śatasahasrikāḥ
Accusativeśatasahasrikām śatasahasrike śatasahasrikāḥ
Instrumentalśatasahasrikayā śatasahasrikābhyām śatasahasrikābhiḥ
Dativeśatasahasrikāyai śatasahasrikābhyām śatasahasrikābhyaḥ
Ablativeśatasahasrikāyāḥ śatasahasrikābhyām śatasahasrikābhyaḥ
Genitiveśatasahasrikāyāḥ śatasahasrikayoḥ śatasahasrikāṇām
Locativeśatasahasrikāyām śatasahasrikayoḥ śatasahasrikāsu

Adverb -śatasahasrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria