सुबन्तावली ?शतसहस्रपत्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतसहस्रपत्त्रम् शतसहस्रपत्त्रे शतसहस्रपत्त्राणि
सम्बोधनम्शतसहस्रपत्त्र शतसहस्रपत्त्रे शतसहस्रपत्त्राणि
द्वितीयाशतसहस्रपत्त्रम् शतसहस्रपत्त्रे शतसहस्रपत्त्राणि
तृतीयाशतसहस्रपत्त्रेण शतसहस्रपत्त्राभ्याम् शतसहस्रपत्त्रैः
चतुर्थीशतसहस्रपत्त्राय शतसहस्रपत्त्राभ्याम् शतसहस्रपत्त्रेभ्यः
पञ्चमीशतसहस्रपत्त्रात् शतसहस्रपत्त्राभ्याम् शतसहस्रपत्त्रेभ्यः
षष्ठीशतसहस्रपत्त्रस्य शतसहस्रपत्त्रयोः शतसहस्रपत्त्राणाम्
सप्तमीशतसहस्रपत्त्रे शतसहस्रपत्त्रयोः शतसहस्रपत्त्रेषु

समास शतसहस्रपत्त्र

अव्यय ॰शतसहस्रपत्त्रम् ॰शतसहस्रपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria