सुबन्तावली ?शतसाहस्रसङ्ख्या

Roma

स्त्रीएकद्विबहु
प्रथमाशतसाहस्रसङ्ख्या शतसाहस्रसङ्ख्ये शतसाहस्रसङ्ख्याः
सम्बोधनम्शतसाहस्रसङ्ख्ये शतसाहस्रसङ्ख्ये शतसाहस्रसङ्ख्याः
द्वितीयाशतसाहस्रसङ्ख्याम् शतसाहस्रसङ्ख्ये शतसाहस्रसङ्ख्याः
तृतीयाशतसाहस्रसङ्ख्यया शतसाहस्रसङ्ख्याभ्याम् शतसाहस्रसङ्ख्याभिः
चतुर्थीशतसाहस्रसङ्ख्यायै शतसाहस्रसङ्ख्याभ्याम् शतसाहस्रसङ्ख्याभ्यः
पञ्चमीशतसाहस्रसङ्ख्यायाः शतसाहस्रसङ्ख्याभ्याम् शतसाहस्रसङ्ख्याभ्यः
षष्ठीशतसाहस्रसङ्ख्यायाः शतसाहस्रसङ्ख्ययोः शतसाहस्रसङ्ख्यानाम्
सप्तमीशतसाहस्रसङ्ख्यायाम् शतसाहस्रसङ्ख्ययोः शतसाहस्रसङ्ख्यासु

अव्यय ॰शतसाहस्रसङ्ख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria