Declension table of ?śatasāhasrā

Deva

FeminineSingularDualPlural
Nominativeśatasāhasrā śatasāhasre śatasāhasrāḥ
Vocativeśatasāhasre śatasāhasre śatasāhasrāḥ
Accusativeśatasāhasrām śatasāhasre śatasāhasrāḥ
Instrumentalśatasāhasrayā śatasāhasrābhyām śatasāhasrābhiḥ
Dativeśatasāhasrāyai śatasāhasrābhyām śatasāhasrābhyaḥ
Ablativeśatasāhasrāyāḥ śatasāhasrābhyām śatasāhasrābhyaḥ
Genitiveśatasāhasrāyāḥ śatasāhasrayoḥ śatasāhasrāṇām
Locativeśatasāhasrāyām śatasāhasrayoḥ śatasāhasrāsu

Adverb -śatasāhasram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria