सुबन्तावली शतसाहस्र

Roma

पुमान्एकद्विबहु
प्रथमाशतसाहस्रः शतसाहस्रौ शतसाहस्राः
सम्बोधनम्शतसाहस्र शतसाहस्रौ शतसाहस्राः
द्वितीयाशतसाहस्रम् शतसाहस्रौ शतसाहस्रान्
तृतीयाशतसाहस्रेण शतसाहस्राभ्याम् शतसाहस्रैः शतसाहस्रेभिः
चतुर्थीशतसाहस्राय शतसाहस्राभ्याम् शतसाहस्रेभ्यः
पञ्चमीशतसाहस्रात् शतसाहस्राभ्याम् शतसाहस्रेभ्यः
षष्ठीशतसाहस्रस्य शतसाहस्रयोः शतसाहस्राणाम्
सप्तमीशतसाहस्रे शतसाहस्रयोः शतसाहस्रेषु

समास शतसाहस्र

अव्यय ॰शतसाहस्रम् ॰शतसाहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria