सुबन्तावली ?शतसन्धाना

Roma

स्त्रीएकद्विबहु
प्रथमाशतसन्धाना शतसन्धाने शतसन्धानाः
सम्बोधनम्शतसन्धाने शतसन्धाने शतसन्धानाः
द्वितीयाशतसन्धानाम् शतसन्धाने शतसन्धानाः
तृतीयाशतसन्धानया शतसन्धानाभ्याम् शतसन्धानाभिः
चतुर्थीशतसन्धानायै शतसन्धानाभ्याम् शतसन्धानाभ्यः
पञ्चमीशतसन्धानायाः शतसन्धानाभ्याम् शतसन्धानाभ्यः
षष्ठीशतसन्धानायाः शतसन्धानयोः शतसन्धानानाम्
सप्तमीशतसन्धानायाम् शतसन्धानयोः शतसन्धानासु

अव्यय ॰शतसन्धानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria