सुबन्तावली ?शतप्रद

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतप्रदम् शतप्रदे शतप्रदानि
सम्बोधनम्शतप्रद शतप्रदे शतप्रदानि
द्वितीयाशतप्रदम् शतप्रदे शतप्रदानि
तृतीयाशतप्रदेन शतप्रदाभ्याम् शतप्रदैः
चतुर्थीशतप्रदाय शतप्रदाभ्याम् शतप्रदेभ्यः
पञ्चमीशतप्रदात् शतप्रदाभ्याम् शतप्रदेभ्यः
षष्ठीशतप्रदस्य शतप्रदयोः शतप्रदानाम्
सप्तमीशतप्रदे शतप्रदयोः शतप्रदेषु

समास शतप्रद

अव्यय ॰शतप्रदम् ॰शतप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria