सुबन्तावली ?शतपोरक

Roma

पुमान्एकद्विबहु
प्रथमाशतपोरकः शतपोरकौ शतपोरकाः
सम्बोधनम्शतपोरक शतपोरकौ शतपोरकाः
द्वितीयाशतपोरकम् शतपोरकौ शतपोरकान्
तृतीयाशतपोरकेण शतपोरकाभ्याम् शतपोरकैः शतपोरकेभिः
चतुर्थीशतपोरकाय शतपोरकाभ्याम् शतपोरकेभ्यः
पञ्चमीशतपोरकात् शतपोरकाभ्याम् शतपोरकेभ्यः
षष्ठीशतपोरकस्य शतपोरकयोः शतपोरकाणाम्
सप्तमीशतपोरके शतपोरकयोः शतपोरकेषु

समास शतपोरक

अव्यय ॰शतपोरकम् ॰शतपोरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria