सुबन्तावली ?शतपोनक

Roma

पुमान्एकद्विबहु
प्रथमाशतपोनकः शतपोनकौ शतपोनकाः
सम्बोधनम्शतपोनक शतपोनकौ शतपोनकाः
द्वितीयाशतपोनकम् शतपोनकौ शतपोनकान्
तृतीयाशतपोनकेन शतपोनकाभ्याम् शतपोनकैः शतपोनकेभिः
चतुर्थीशतपोनकाय शतपोनकाभ्याम् शतपोनकेभ्यः
पञ्चमीशतपोनकात् शतपोनकाभ्याम् शतपोनकेभ्यः
षष्ठीशतपोनकस्य शतपोनकयोः शतपोनकानाम्
सप्तमीशतपोनके शतपोनकयोः शतपोनकेषु

समास शतपोनक

अव्यय ॰शतपोनकम् ॰शतपोनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria