सुबन्तावली ?शतपथिक

Roma

पुमान्एकद्विबहु
प्रथमाशतपथिकः शतपथिकौ शतपथिकाः
सम्बोधनम्शतपथिक शतपथिकौ शतपथिकाः
द्वितीयाशतपथिकम् शतपथिकौ शतपथिकान्
तृतीयाशतपथिकेन शतपथिकाभ्याम् शतपथिकैः शतपथिकेभिः
चतुर्थीशतपथिकाय शतपथिकाभ्याम् शतपथिकेभ्यः
पञ्चमीशतपथिकात् शतपथिकाभ्याम् शतपथिकेभ्यः
षष्ठीशतपथिकस्य शतपथिकयोः शतपथिकानाम्
सप्तमीशतपथिके शतपथिकयोः शतपथिकेषु

समास शतपथिक

अव्यय ॰शतपथिकम् ॰शतपथिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria