सुबन्तावली ?शतपादक

Roma

पुमान्एकद्विबहु
प्रथमाशतपादकः शतपादकौ शतपादकाः
सम्बोधनम्शतपादक शतपादकौ शतपादकाः
द्वितीयाशतपादकम् शतपादकौ शतपादकान्
तृतीयाशतपादकेन शतपादकाभ्याम् शतपादकैः शतपादकेभिः
चतुर्थीशतपादकाय शतपादकाभ्याम् शतपादकेभ्यः
पञ्चमीशतपादकात् शतपादकाभ्याम् शतपादकेभ्यः
षष्ठीशतपादकस्य शतपादकयोः शतपादकानाम्
सप्तमीशतपादके शतपादकयोः शतपादकेषु

समास शतपादक

अव्यय ॰शतपादकम् ॰शतपादकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria