सुबन्तावली ?शतनीथा

Roma

स्त्रीएकद्विबहु
प्रथमाशतनीथा शतनीथे शतनीथाः
सम्बोधनम्शतनीथे शतनीथे शतनीथाः
द्वितीयाशतनीथाम् शतनीथे शतनीथाः
तृतीयाशतनीथया शतनीथाभ्याम् शतनीथाभिः
चतुर्थीशतनीथायै शतनीथाभ्याम् शतनीथाभ्यः
पञ्चमीशतनीथायाः शतनीथाभ्याम् शतनीथाभ्यः
षष्ठीशतनीथायाः शतनीथयोः शतनीथानाम्
सप्तमीशतनीथायाम् शतनीथयोः शतनीथासु

अव्यय ॰शतनीथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria