सुबन्तावली ?शतन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतनम् शतने शतनानि
सम्बोधनम्शतन शतने शतनानि
द्वितीयाशतनम् शतने शतनानि
तृतीयाशतनेन शतनाभ्याम् शतनैः
चतुर्थीशतनाय शतनाभ्याम् शतनेभ्यः
पञ्चमीशतनात् शतनाभ्याम् शतनेभ्यः
षष्ठीशतनस्य शतनयोः शतनानाम्
सप्तमीशतने शतनयोः शतनेषु

समास शतन

अव्यय ॰शतनम् ॰शतनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria