सुबन्तावली ?शतमूर्धन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतमूर्ध शतमूर्ध्नी शतमूर्धनी शतमूर्धानि
सम्बोधनम्शतमूर्धन् शतमूर्ध शतमूर्ध्नी शतमूर्धनी शतमूर्धानि
द्वितीयाशतमूर्ध शतमूर्ध्नी शतमूर्धनी शतमूर्धानि
तृतीयाशतमूर्ध्ना शतमूर्धभ्याम् शतमूर्धभिः
चतुर्थीशतमूर्ध्ने शतमूर्धभ्याम् शतमूर्धभ्यः
पञ्चमीशतमूर्ध्नः शतमूर्धभ्याम् शतमूर्धभ्यः
षष्ठीशतमूर्ध्नः शतमूर्ध्नोः शतमूर्ध्नाम्
सप्तमीशतमूर्ध्नि शतमूर्धनि शतमूर्ध्नोः शतमूर्धसु

समास शतमूर्ध

अव्यय ॰शतमूर्ध ॰शतमूर्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria