सुबन्तावली ?शतमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतमयम् शतमये शतमयानि
सम्बोधनम्शतमय शतमये शतमयानि
द्वितीयाशतमयम् शतमये शतमयानि
तृतीयाशतमयेन शतमयाभ्याम् शतमयैः
चतुर्थीशतमयाय शतमयाभ्याम् शतमयेभ्यः
पञ्चमीशतमयात् शतमयाभ्याम् शतमयेभ्यः
षष्ठीशतमयस्य शतमययोः शतमयानाम्
सप्तमीशतमये शतमययोः शतमयेषु

समास शतमय

अव्यय ॰शतमयम् ॰शतमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria